Declension table of ?śvagardabha

Deva

NeuterSingularDualPlural
Nominativeśvagardabham śvagardabhe śvagardabhāni
Vocativeśvagardabha śvagardabhe śvagardabhāni
Accusativeśvagardabham śvagardabhe śvagardabhāni
Instrumentalśvagardabhena śvagardabhābhyām śvagardabhaiḥ
Dativeśvagardabhāya śvagardabhābhyām śvagardabhebhyaḥ
Ablativeśvagardabhāt śvagardabhābhyām śvagardabhebhyaḥ
Genitiveśvagardabhasya śvagardabhayoḥ śvagardabhānām
Locativeśvagardabhe śvagardabhayoḥ śvagardabheṣu

Compound śvagardabha -

Adverb -śvagardabham -śvagardabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria