सुबन्तावली ?श्वगर्दभ

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्वगर्दभम् श्वगर्दभे श्वगर्दभानि
सम्बोधनम्श्वगर्दभ श्वगर्दभे श्वगर्दभानि
द्वितीयाश्वगर्दभम् श्वगर्दभे श्वगर्दभानि
तृतीयाश्वगर्दभेन श्वगर्दभाभ्याम् श्वगर्दभैः
चतुर्थीश्वगर्दभाय श्वगर्दभाभ्याम् श्वगर्दभेभ्यः
पञ्चमीश्वगर्दभात् श्वगर्दभाभ्याम् श्वगर्दभेभ्यः
षष्ठीश्वगर्दभस्य श्वगर्दभयोः श्वगर्दभानाम्
सप्तमीश्वगर्दभे श्वगर्दभयोः श्वगर्दभेषु

समास श्वगर्दभ

अव्यय ॰श्वगर्दभम् ॰श्वगर्दभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria