Declension table of śvagaṇika

Deva

MasculineSingularDualPlural
Nominativeśvagaṇikaḥ śvagaṇikau śvagaṇikāḥ
Vocativeśvagaṇika śvagaṇikau śvagaṇikāḥ
Accusativeśvagaṇikam śvagaṇikau śvagaṇikān
Instrumentalśvagaṇikena śvagaṇikābhyām śvagaṇikaiḥ śvagaṇikebhiḥ
Dativeśvagaṇikāya śvagaṇikābhyām śvagaṇikebhyaḥ
Ablativeśvagaṇikāt śvagaṇikābhyām śvagaṇikebhyaḥ
Genitiveśvagaṇikasya śvagaṇikayoḥ śvagaṇikānām
Locativeśvagaṇike śvagaṇikayoḥ śvagaṇikeṣu

Compound śvagaṇika -

Adverb -śvagaṇikam -śvagaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria