Declension table of śvāvidha

Deva

MasculineSingularDualPlural
Nominativeśvāvidhaḥ śvāvidhau śvāvidhāḥ
Vocativeśvāvidha śvāvidhau śvāvidhāḥ
Accusativeśvāvidham śvāvidhau śvāvidhān
Instrumentalśvāvidhena śvāvidhābhyām śvāvidhaiḥ śvāvidhebhiḥ
Dativeśvāvidhāya śvāvidhābhyām śvāvidhebhyaḥ
Ablativeśvāvidhāt śvāvidhābhyām śvāvidhebhyaḥ
Genitiveśvāvidhasya śvāvidhayoḥ śvāvidhānām
Locativeśvāvidhe śvāvidhayoḥ śvāvidheṣu

Compound śvāvidha -

Adverb -śvāvidham -śvāvidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria