Declension table of ?śvāvidgartīya

Deva

NeuterSingularDualPlural
Nominativeśvāvidgartīyam śvāvidgartīye śvāvidgartīyāni
Vocativeśvāvidgartīya śvāvidgartīye śvāvidgartīyāni
Accusativeśvāvidgartīyam śvāvidgartīye śvāvidgartīyāni
Instrumentalśvāvidgartīyena śvāvidgartīyābhyām śvāvidgartīyaiḥ
Dativeśvāvidgartīyāya śvāvidgartīyābhyām śvāvidgartīyebhyaḥ
Ablativeśvāvidgartīyāt śvāvidgartīyābhyām śvāvidgartīyebhyaḥ
Genitiveśvāvidgartīyasya śvāvidgartīyayoḥ śvāvidgartīyānām
Locativeśvāvidgartīye śvāvidgartīyayoḥ śvāvidgartīyeṣu

Compound śvāvidgartīya -

Adverb -śvāvidgartīyam -śvāvidgartīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria