सुबन्तावली ?श्वाविद्गर्तीयRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | श्वाविद्गर्तीयम् | श्वाविद्गर्तीये | श्वाविद्गर्तीयानि |
सम्बोधनम् | श्वाविद्गर्तीय | श्वाविद्गर्तीये | श्वाविद्गर्तीयानि |
द्वितीया | श्वाविद्गर्तीयम् | श्वाविद्गर्तीये | श्वाविद्गर्तीयानि |
तृतीया | श्वाविद्गर्तीयेन | श्वाविद्गर्तीयाभ्याम् | श्वाविद्गर्तीयैः |
चतुर्थी | श्वाविद्गर्तीयाय | श्वाविद्गर्तीयाभ्याम् | श्वाविद्गर्तीयेभ्यः |
पञ्चमी | श्वाविद्गर्तीयात् | श्वाविद्गर्तीयाभ्याम् | श्वाविद्गर्तीयेभ्यः |
षष्ठी | श्वाविद्गर्तीयस्य | श्वाविद्गर्तीययोः | श्वाविद्गर्तीयानाम् |
सप्तमी | श्वाविद्गर्तीये | श्वाविद्गर्तीययोः | श्वाविद्गर्तीयेषु |