Declension table of ?śvāvidgartīya

Deva

MasculineSingularDualPlural
Nominativeśvāvidgartīyaḥ śvāvidgartīyau śvāvidgartīyāḥ
Vocativeśvāvidgartīya śvāvidgartīyau śvāvidgartīyāḥ
Accusativeśvāvidgartīyam śvāvidgartīyau śvāvidgartīyān
Instrumentalśvāvidgartīyena śvāvidgartīyābhyām śvāvidgartīyaiḥ śvāvidgartīyebhiḥ
Dativeśvāvidgartīyāya śvāvidgartīyābhyām śvāvidgartīyebhyaḥ
Ablativeśvāvidgartīyāt śvāvidgartīyābhyām śvāvidgartīyebhyaḥ
Genitiveśvāvidgartīyasya śvāvidgartīyayoḥ śvāvidgartīyānām
Locativeśvāvidgartīye śvāvidgartīyayoḥ śvāvidgartīyeṣu

Compound śvāvidgartīya -

Adverb -śvāvidgartīyam -śvāvidgartīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria