सुबन्तावली ?श्वाविद्गर्तीय

Roma

पुमान्एकद्विबहु
प्रथमाश्वाविद्गर्तीयः श्वाविद्गर्तीयौ श्वाविद्गर्तीयाः
सम्बोधनम्श्वाविद्गर्तीय श्वाविद्गर्तीयौ श्वाविद्गर्तीयाः
द्वितीयाश्वाविद्गर्तीयम् श्वाविद्गर्तीयौ श्वाविद्गर्तीयान्
तृतीयाश्वाविद्गर्तीयेन श्वाविद्गर्तीयाभ्याम् श्वाविद्गर्तीयैः श्वाविद्गर्तीयेभिः
चतुर्थीश्वाविद्गर्तीयाय श्वाविद्गर्तीयाभ्याम् श्वाविद्गर्तीयेभ्यः
पञ्चमीश्वाविद्गर्तीयात् श्वाविद्गर्तीयाभ्याम् श्वाविद्गर्तीयेभ्यः
षष्ठीश्वाविद्गर्तीयस्य श्वाविद्गर्तीययोः श्वाविद्गर्तीयानाम्
सप्तमीश्वाविद्गर्तीये श्वाविद्गर्तीययोः श्वाविद्गर्तीयेषु

समास श्वाविद्गर्तीय

अव्यय ॰श्वाविद्गर्तीयम् ॰श्वाविद्गर्तीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria