Declension table of ?śvāvicchalalita

Deva

NeuterSingularDualPlural
Nominativeśvāvicchalalitam śvāvicchalalite śvāvicchalalitāni
Vocativeśvāvicchalalita śvāvicchalalite śvāvicchalalitāni
Accusativeśvāvicchalalitam śvāvicchalalite śvāvicchalalitāni
Instrumentalśvāvicchalalitena śvāvicchalalitābhyām śvāvicchalalitaiḥ
Dativeśvāvicchalalitāya śvāvicchalalitābhyām śvāvicchalalitebhyaḥ
Ablativeśvāvicchalalitāt śvāvicchalalitābhyām śvāvicchalalitebhyaḥ
Genitiveśvāvicchalalitasya śvāvicchalalitayoḥ śvāvicchalalitānām
Locativeśvāvicchalalite śvāvicchalalitayoḥ śvāvicchalaliteṣu

Compound śvāvicchalalita -

Adverb -śvāvicchalalitam -śvāvicchalalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria