सुबन्तावली ?श्वाविच्छललित

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्वाविच्छललितम् श्वाविच्छललिते श्वाविच्छललितानि
सम्बोधनम्श्वाविच्छललित श्वाविच्छललिते श्वाविच्छललितानि
द्वितीयाश्वाविच्छललितम् श्वाविच्छललिते श्वाविच्छललितानि
तृतीयाश्वाविच्छललितेन श्वाविच्छललिताभ्याम् श्वाविच्छललितैः
चतुर्थीश्वाविच्छललिताय श्वाविच्छललिताभ्याम् श्वाविच्छललितेभ्यः
पञ्चमीश्वाविच्छललितात् श्वाविच्छललिताभ्याम् श्वाविच्छललितेभ्यः
षष्ठीश्वाविच्छललितस्य श्वाविच्छललितयोः श्वाविच्छललितानाम्
सप्तमीश्वाविच्छललिते श्वाविच्छललितयोः श्वाविच्छललितेषु

समास श्वाविच्छललित

अव्यय ॰श्वाविच्छललितम् ॰श्वाविच्छललितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria