Declension table of ?śvāvicchalalita

Deva

MasculineSingularDualPlural
Nominativeśvāvicchalalitaḥ śvāvicchalalitau śvāvicchalalitāḥ
Vocativeśvāvicchalalita śvāvicchalalitau śvāvicchalalitāḥ
Accusativeśvāvicchalalitam śvāvicchalalitau śvāvicchalalitān
Instrumentalśvāvicchalalitena śvāvicchalalitābhyām śvāvicchalalitaiḥ śvāvicchalalitebhiḥ
Dativeśvāvicchalalitāya śvāvicchalalitābhyām śvāvicchalalitebhyaḥ
Ablativeśvāvicchalalitāt śvāvicchalalitābhyām śvāvicchalalitebhyaḥ
Genitiveśvāvicchalalitasya śvāvicchalalitayoḥ śvāvicchalalitānām
Locativeśvāvicchalalite śvāvicchalalitayoḥ śvāvicchalaliteṣu

Compound śvāvicchalalita -

Adverb -śvāvicchalalitam -śvāvicchalalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria