सुबन्तावली ?श्वाविच्छललित

Roma

पुमान्एकद्विबहु
प्रथमाश्वाविच्छललितः श्वाविच्छललितौ श्वाविच्छललिताः
सम्बोधनम्श्वाविच्छललित श्वाविच्छललितौ श्वाविच्छललिताः
द्वितीयाश्वाविच्छललितम् श्वाविच्छललितौ श्वाविच्छललितान्
तृतीयाश्वाविच्छललितेन श्वाविच्छललिताभ्याम् श्वाविच्छललितैः श्वाविच्छललितेभिः
चतुर्थीश्वाविच्छललिताय श्वाविच्छललिताभ्याम् श्वाविच्छललितेभ्यः
पञ्चमीश्वाविच्छललितात् श्वाविच्छललिताभ्याम् श्वाविच्छललितेभ्यः
षष्ठीश्वाविच्छललितस्य श्वाविच्छललितयोः श्वाविच्छललितानाम्
सप्तमीश्वाविच्छललिते श्वाविच्छललितयोः श्वाविच्छललितेषु

समास श्वाविच्छललित

अव्यय ॰श्वाविच्छललितम् ॰श्वाविच्छललितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria