Declension table of śvāsin

Deva

NeuterSingularDualPlural
Nominativeśvāsi śvāsinī śvāsīni
Vocativeśvāsin śvāsi śvāsinī śvāsīni
Accusativeśvāsi śvāsinī śvāsīni
Instrumentalśvāsinā śvāsibhyām śvāsibhiḥ
Dativeśvāsine śvāsibhyām śvāsibhyaḥ
Ablativeśvāsinaḥ śvāsibhyām śvāsibhyaḥ
Genitiveśvāsinaḥ śvāsinoḥ śvāsinām
Locativeśvāsini śvāsinoḥ śvāsiṣu

Compound śvāsi -

Adverb -śvāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria