Declension table of śvāpada

Deva

NeuterSingularDualPlural
Nominativeśvāpadam śvāpade śvāpadāni
Vocativeśvāpada śvāpade śvāpadāni
Accusativeśvāpadam śvāpade śvāpadāni
Instrumentalśvāpadena śvāpadābhyām śvāpadaiḥ
Dativeśvāpadāya śvāpadābhyām śvāpadebhyaḥ
Ablativeśvāpadāt śvāpadābhyām śvāpadebhyaḥ
Genitiveśvāpadasya śvāpadayoḥ śvāpadānām
Locativeśvāpade śvāpadayoḥ śvāpadeṣu

Compound śvāpada -

Adverb -śvāpadam -śvāpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria