Declension table of ?śvājani

Deva

MasculineSingularDualPlural
Nominativeśvājaniḥ śvājanī śvājanayaḥ
Vocativeśvājane śvājanī śvājanayaḥ
Accusativeśvājanim śvājanī śvājanīn
Instrumentalśvājaninā śvājanibhyām śvājanibhiḥ
Dativeśvājanaye śvājanibhyām śvājanibhyaḥ
Ablativeśvājaneḥ śvājanibhyām śvājanibhyaḥ
Genitiveśvājaneḥ śvājanyoḥ śvājanīnām
Locativeśvājanau śvājanyoḥ śvājaniṣu

Compound śvājani -

Adverb -śvājani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria