सुबन्तावली ?श्वाजनि

Roma

पुमान्एकद्विबहु
प्रथमाश्वाजनिः श्वाजनी श्वाजनयः
सम्बोधनम्श्वाजने श्वाजनी श्वाजनयः
द्वितीयाश्वाजनिम् श्वाजनी श्वाजनीन्
तृतीयाश्वाजनिना श्वाजनिभ्याम् श्वाजनिभिः
चतुर्थीश्वाजनये श्वाजनिभ्याम् श्वाजनिभ्यः
पञ्चमीश्वाजनेः श्वाजनिभ्याम् श्वाजनिभ्यः
षष्ठीश्वाजनेः श्वाजन्योः श्वाजनीनाम्
सप्तमीश्वाजनौ श्वाजन्योः श्वाजनिषु

समास श्वाजनि

अव्यय ॰श्वाजनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria