Declension table of ?śvāgaṇika

Deva

MasculineSingularDualPlural
Nominativeśvāgaṇikaḥ śvāgaṇikau śvāgaṇikāḥ
Vocativeśvāgaṇika śvāgaṇikau śvāgaṇikāḥ
Accusativeśvāgaṇikam śvāgaṇikau śvāgaṇikān
Instrumentalśvāgaṇikena śvāgaṇikābhyām śvāgaṇikaiḥ śvāgaṇikebhiḥ
Dativeśvāgaṇikāya śvāgaṇikābhyām śvāgaṇikebhyaḥ
Ablativeśvāgaṇikāt śvāgaṇikābhyām śvāgaṇikebhyaḥ
Genitiveśvāgaṇikasya śvāgaṇikayoḥ śvāgaṇikānām
Locativeśvāgaṇike śvāgaṇikayoḥ śvāgaṇikeṣu

Compound śvāgaṇika -

Adverb -śvāgaṇikam -śvāgaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria