Declension table of śuśrūṣu

Deva

MasculineSingularDualPlural
Nominativeśuśrūṣuḥ śuśrūṣū śuśrūṣavaḥ
Vocativeśuśrūṣo śuśrūṣū śuśrūṣavaḥ
Accusativeśuśrūṣum śuśrūṣū śuśrūṣūn
Instrumentalśuśrūṣuṇā śuśrūṣubhyām śuśrūṣubhiḥ
Dativeśuśrūṣave śuśrūṣubhyām śuśrūṣubhyaḥ
Ablativeśuśrūṣoḥ śuśrūṣubhyām śuśrūṣubhyaḥ
Genitiveśuśrūṣoḥ śuśrūṣvoḥ śuśrūṣūṇām
Locativeśuśrūṣau śuśrūṣvoḥ śuśrūṣuṣu

Compound śuśrūṣu -

Adverb -śuśrūṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria