Declension table of ?śūrpaniṣpāva

Deva

MasculineSingularDualPlural
Nominativeśūrpaniṣpāvaḥ śūrpaniṣpāvau śūrpaniṣpāvāḥ
Vocativeśūrpaniṣpāva śūrpaniṣpāvau śūrpaniṣpāvāḥ
Accusativeśūrpaniṣpāvam śūrpaniṣpāvau śūrpaniṣpāvān
Instrumentalśūrpaniṣpāveṇa śūrpaniṣpāvābhyām śūrpaniṣpāvaiḥ śūrpaniṣpāvebhiḥ
Dativeśūrpaniṣpāvāya śūrpaniṣpāvābhyām śūrpaniṣpāvebhyaḥ
Ablativeśūrpaniṣpāvāt śūrpaniṣpāvābhyām śūrpaniṣpāvebhyaḥ
Genitiveśūrpaniṣpāvasya śūrpaniṣpāvayoḥ śūrpaniṣpāvāṇām
Locativeśūrpaniṣpāve śūrpaniṣpāvayoḥ śūrpaniṣpāveṣu

Compound śūrpaniṣpāva -

Adverb -śūrpaniṣpāvam -śūrpaniṣpāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria