सुबन्तावली ?शूर्पनिष्पाव

Roma

पुमान्एकद्विबहु
प्रथमाशूर्पनिष्पावः शूर्पनिष्पावौ शूर्पनिष्पावाः
सम्बोधनम्शूर्पनिष्पाव शूर्पनिष्पावौ शूर्पनिष्पावाः
द्वितीयाशूर्पनिष्पावम् शूर्पनिष्पावौ शूर्पनिष्पावान्
तृतीयाशूर्पनिष्पावेण शूर्पनिष्पावाभ्याम् शूर्पनिष्पावैः शूर्पनिष्पावेभिः
चतुर्थीशूर्पनिष्पावाय शूर्पनिष्पावाभ्याम् शूर्पनिष्पावेभ्यः
पञ्चमीशूर्पनिष्पावात् शूर्पनिष्पावाभ्याम् शूर्पनिष्पावेभ्यः
षष्ठीशूर्पनिष्पावस्य शूर्पनिष्पावयोः शूर्पनिष्पावाणाम्
सप्तमीशूर्पनिष्पावे शूर्पनिष्पावयोः शूर्पनिष्पावेषु

समास शूर्पनिष्पाव

अव्यय ॰शूर्पनिष्पावम् ॰शूर्पनिष्पावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria