Declension table of ?śūravarman

Deva

MasculineSingularDualPlural
Nominativeśūravarmā śūravarmāṇau śūravarmāṇaḥ
Vocativeśūravarman śūravarmāṇau śūravarmāṇaḥ
Accusativeśūravarmāṇam śūravarmāṇau śūravarmaṇaḥ
Instrumentalśūravarmaṇā śūravarmabhyām śūravarmabhiḥ
Dativeśūravarmaṇe śūravarmabhyām śūravarmabhyaḥ
Ablativeśūravarmaṇaḥ śūravarmabhyām śūravarmabhyaḥ
Genitiveśūravarmaṇaḥ śūravarmaṇoḥ śūravarmaṇām
Locativeśūravarmaṇi śūravarmaṇoḥ śūravarmasu

Compound śūravarma -

Adverb -śūravarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria