Declension table of śūnyavāda

Deva

MasculineSingularDualPlural
Nominativeśūnyavādaḥ śūnyavādau śūnyavādāḥ
Vocativeśūnyavāda śūnyavādau śūnyavādāḥ
Accusativeśūnyavādam śūnyavādau śūnyavādān
Instrumentalśūnyavādena śūnyavādābhyām śūnyavādaiḥ śūnyavādebhiḥ
Dativeśūnyavādāya śūnyavādābhyām śūnyavādebhyaḥ
Ablativeśūnyavādāt śūnyavādābhyām śūnyavādebhyaḥ
Genitiveśūnyavādasya śūnyavādayoḥ śūnyavādānām
Locativeśūnyavāde śūnyavādayoḥ śūnyavādeṣu

Compound śūnyavāda -

Adverb -śūnyavādam -śūnyavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria