Declension table of śūnyahṛdaya

Deva

NeuterSingularDualPlural
Nominativeśūnyahṛdayam śūnyahṛdaye śūnyahṛdayāni
Vocativeśūnyahṛdaya śūnyahṛdaye śūnyahṛdayāni
Accusativeśūnyahṛdayam śūnyahṛdaye śūnyahṛdayāni
Instrumentalśūnyahṛdayena śūnyahṛdayābhyām śūnyahṛdayaiḥ
Dativeśūnyahṛdayāya śūnyahṛdayābhyām śūnyahṛdayebhyaḥ
Ablativeśūnyahṛdayāt śūnyahṛdayābhyām śūnyahṛdayebhyaḥ
Genitiveśūnyahṛdayasya śūnyahṛdayayoḥ śūnyahṛdayānām
Locativeśūnyahṛdaye śūnyahṛdayayoḥ śūnyahṛdayeṣu

Compound śūnyahṛdaya -

Adverb -śūnyahṛdayam -śūnyahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria