Declension table of śūnyacitta

Deva

MasculineSingularDualPlural
Nominativeśūnyacittaḥ śūnyacittau śūnyacittāḥ
Vocativeśūnyacitta śūnyacittau śūnyacittāḥ
Accusativeśūnyacittam śūnyacittau śūnyacittān
Instrumentalśūnyacittena śūnyacittābhyām śūnyacittaiḥ śūnyacittebhiḥ
Dativeśūnyacittāya śūnyacittābhyām śūnyacittebhyaḥ
Ablativeśūnyacittāt śūnyacittābhyām śūnyacittebhyaḥ
Genitiveśūnyacittasya śūnyacittayoḥ śūnyacittānām
Locativeśūnyacitte śūnyacittayoḥ śūnyacitteṣu

Compound śūnyacitta -

Adverb -śūnyacittam -śūnyacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria