Declension table of śūnyabhāva

Deva

MasculineSingularDualPlural
Nominativeśūnyabhāvaḥ śūnyabhāvau śūnyabhāvāḥ
Vocativeśūnyabhāva śūnyabhāvau śūnyabhāvāḥ
Accusativeśūnyabhāvam śūnyabhāvau śūnyabhāvān
Instrumentalśūnyabhāvena śūnyabhāvābhyām śūnyabhāvaiḥ śūnyabhāvebhiḥ
Dativeśūnyabhāvāya śūnyabhāvābhyām śūnyabhāvebhyaḥ
Ablativeśūnyabhāvāt śūnyabhāvābhyām śūnyabhāvebhyaḥ
Genitiveśūnyabhāvasya śūnyabhāvayoḥ śūnyabhāvānām
Locativeśūnyabhāve śūnyabhāvayoḥ śūnyabhāveṣu

Compound śūnyabhāva -

Adverb -śūnyabhāvam -śūnyabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria