Declension table of śūka

Deva

NeuterSingularDualPlural
Nominativeśūkam śūke śūkāni
Vocativeśūka śūke śūkāni
Accusativeśūkam śūke śūkāni
Instrumentalśūkena śūkābhyām śūkaiḥ
Dativeśūkāya śūkābhyām śūkebhyaḥ
Ablativeśūkāt śūkābhyām śūkebhyaḥ
Genitiveśūkasya śūkayoḥ śūkānām
Locativeśūke śūkayoḥ śūkeṣu

Compound śūka -

Adverb -śūkam -śūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria