Declension table of ?śūdrapreṣya

Deva

MasculineSingularDualPlural
Nominativeśūdrapreṣyaḥ śūdrapreṣyau śūdrapreṣyāḥ
Vocativeśūdrapreṣya śūdrapreṣyau śūdrapreṣyāḥ
Accusativeśūdrapreṣyam śūdrapreṣyau śūdrapreṣyān
Instrumentalśūdrapreṣyeṇa śūdrapreṣyābhyām śūdrapreṣyaiḥ śūdrapreṣyebhiḥ
Dativeśūdrapreṣyāya śūdrapreṣyābhyām śūdrapreṣyebhyaḥ
Ablativeśūdrapreṣyāt śūdrapreṣyābhyām śūdrapreṣyebhyaḥ
Genitiveśūdrapreṣyasya śūdrapreṣyayoḥ śūdrapreṣyāṇām
Locativeśūdrapreṣye śūdrapreṣyayoḥ śūdrapreṣyeṣu

Compound śūdrapreṣya -

Adverb -śūdrapreṣyam -śūdrapreṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria