सुबन्तावली ?शूद्रप्रेष्यRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | शूद्रप्रेष्यः | शूद्रप्रेष्यौ | शूद्रप्रेष्याः |
सम्बोधनम् | शूद्रप्रेष्य | शूद्रप्रेष्यौ | शूद्रप्रेष्याः |
द्वितीया | शूद्रप्रेष्यम् | शूद्रप्रेष्यौ | शूद्रप्रेष्यान् |
तृतीया | शूद्रप्रेष्येण | शूद्रप्रेष्याभ्याम् | शूद्रप्रेष्यैः शूद्रप्रेष्येभिः |
चतुर्थी | शूद्रप्रेष्याय | शूद्रप्रेष्याभ्याम् | शूद्रप्रेष्येभ्यः |
पञ्चमी | शूद्रप्रेष्यात् | शूद्रप्रेष्याभ्याम् | शूद्रप्रेष्येभ्यः |
षष्ठी | शूद्रप्रेष्यस्य | शूद्रप्रेष्ययोः | शूद्रप्रेष्याणाम् |
सप्तमी | शूद्रप्रेष्ये | शूद्रप्रेष्ययोः | शूद्रप्रेष्येषु |