सुबन्तावली ?शूद्रप्रेष्य

Roma

पुमान्एकद्विबहु
प्रथमाशूद्रप्रेष्यः शूद्रप्रेष्यौ शूद्रप्रेष्याः
सम्बोधनम्शूद्रप्रेष्य शूद्रप्रेष्यौ शूद्रप्रेष्याः
द्वितीयाशूद्रप्रेष्यम् शूद्रप्रेष्यौ शूद्रप्रेष्यान्
तृतीयाशूद्रप्रेष्येण शूद्रप्रेष्याभ्याम् शूद्रप्रेष्यैः शूद्रप्रेष्येभिः
चतुर्थीशूद्रप्रेष्याय शूद्रप्रेष्याभ्याम् शूद्रप्रेष्येभ्यः
पञ्चमीशूद्रप्रेष्यात् शूद्रप्रेष्याभ्याम् शूद्रप्रेष्येभ्यः
षष्ठीशूद्रप्रेष्यस्य शूद्रप्रेष्ययोः शूद्रप्रेष्याणाम्
सप्तमीशूद्रप्रेष्ये शूद्रप्रेष्ययोः शूद्रप्रेष्येषु

समास शूद्रप्रेष्य

अव्यय ॰शूद्रप्रेष्यम् ॰शूद्रप्रेष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria