Declension table of śūdrakamalākara

Deva

MasculineSingularDualPlural
Nominativeśūdrakamalākaraḥ śūdrakamalākarau śūdrakamalākarāḥ
Vocativeśūdrakamalākara śūdrakamalākarau śūdrakamalākarāḥ
Accusativeśūdrakamalākaram śūdrakamalākarau śūdrakamalākarān
Instrumentalśūdrakamalākareṇa śūdrakamalākarābhyām śūdrakamalākaraiḥ śūdrakamalākarebhiḥ
Dativeśūdrakamalākarāya śūdrakamalākarābhyām śūdrakamalākarebhyaḥ
Ablativeśūdrakamalākarāt śūdrakamalākarābhyām śūdrakamalākarebhyaḥ
Genitiveśūdrakamalākarasya śūdrakamalākarayoḥ śūdrakamalākarāṇām
Locativeśūdrakamalākare śūdrakamalākarayoḥ śūdrakamalākareṣu

Compound śūdrakamalākara -

Adverb -śūdrakamalākaram -śūdrakamalākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria