Declension table of ?śūdrakakathā

Deva

FeminineSingularDualPlural
Nominativeśūdrakakathā śūdrakakathe śūdrakakathāḥ
Vocativeśūdrakakathe śūdrakakathe śūdrakakathāḥ
Accusativeśūdrakakathām śūdrakakathe śūdrakakathāḥ
Instrumentalśūdrakakathayā śūdrakakathābhyām śūdrakakathābhiḥ
Dativeśūdrakakathāyai śūdrakakathābhyām śūdrakakathābhyaḥ
Ablativeśūdrakakathāyāḥ śūdrakakathābhyām śūdrakakathābhyaḥ
Genitiveśūdrakakathāyāḥ śūdrakakathayoḥ śūdrakakathānām
Locativeśūdrakakathāyām śūdrakakathayoḥ śūdrakakathāsu

Adverb -śūdrakakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria