सुबन्तावली ?शूद्रककथा

Roma

स्त्रीएकद्विबहु
प्रथमाशूद्रककथा शूद्रककथे शूद्रककथाः
सम्बोधनम्शूद्रककथे शूद्रककथे शूद्रककथाः
द्वितीयाशूद्रककथाम् शूद्रककथे शूद्रककथाः
तृतीयाशूद्रककथया शूद्रककथाभ्याम् शूद्रककथाभिः
चतुर्थीशूद्रककथायै शूद्रककथाभ्याम् शूद्रककथाभ्यः
पञ्चमीशूद्रककथायाः शूद्रककथाभ्याम् शूद्रककथाभ्यः
षष्ठीशूद्रककथायाः शूद्रककथयोः शूद्रककथानाम्
सप्तमीशूद्रककथायाम् शूद्रककथयोः शूद्रककथासु

अव्यय ॰शूद्रककथम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria