Declension table of śūdraka

Deva

MasculineSingularDualPlural
Nominativeśūdrakaḥ śūdrakau śūdrakāḥ
Vocativeśūdraka śūdrakau śūdrakāḥ
Accusativeśūdrakam śūdrakau śūdrakān
Instrumentalśūdrakeṇa śūdrakābhyām śūdrakaiḥ śūdrakebhiḥ
Dativeśūdrakāya śūdrakābhyām śūdrakebhyaḥ
Ablativeśūdrakāt śūdrakābhyām śūdrakebhyaḥ
Genitiveśūdrakasya śūdrakayoḥ śūdrakāṇām
Locativeśūdrake śūdrakayoḥ śūdrakeṣu

Compound śūdraka -

Adverb -śūdrakam -śūdrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria