Declension table of ?śūdrahanā

Deva

FeminineSingularDualPlural
Nominativeśūdrahanā śūdrahane śūdrahanāḥ
Vocativeśūdrahane śūdrahane śūdrahanāḥ
Accusativeśūdrahanām śūdrahane śūdrahanāḥ
Instrumentalśūdrahanayā śūdrahanābhyām śūdrahanābhiḥ
Dativeśūdrahanāyai śūdrahanābhyām śūdrahanābhyaḥ
Ablativeśūdrahanāyāḥ śūdrahanābhyām śūdrahanābhyaḥ
Genitiveśūdrahanāyāḥ śūdrahanayoḥ śūdrahanānām
Locativeśūdrahanāyām śūdrahanayoḥ śūdrahanāsu

Adverb -śūdrahanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria