सुबन्तावली ?शूद्रहना

Roma

स्त्रीएकद्विबहु
प्रथमाशूद्रहना शूद्रहने शूद्रहनाः
सम्बोधनम्शूद्रहने शूद्रहने शूद्रहनाः
द्वितीयाशूद्रहनाम् शूद्रहने शूद्रहनाः
तृतीयाशूद्रहनया शूद्रहनाभ्याम् शूद्रहनाभिः
चतुर्थीशूद्रहनायै शूद्रहनाभ्याम् शूद्रहनाभ्यः
पञ्चमीशूद्रहनायाः शूद्रहनाभ्याम् शूद्रहनाभ्यः
षष्ठीशूद्रहनायाः शूद्रहनयोः शूद्रहनानाम्
सप्तमीशूद्रहनायाम् शूद्रहनयोः शूद्रहनासु

अव्यय ॰शूद्रहनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria