Declension table of ?śunāsīraśarāsana

Deva

NeuterSingularDualPlural
Nominativeśunāsīraśarāsanam śunāsīraśarāsane śunāsīraśarāsanāni
Vocativeśunāsīraśarāsana śunāsīraśarāsane śunāsīraśarāsanāni
Accusativeśunāsīraśarāsanam śunāsīraśarāsane śunāsīraśarāsanāni
Instrumentalśunāsīraśarāsanena śunāsīraśarāsanābhyām śunāsīraśarāsanaiḥ
Dativeśunāsīraśarāsanāya śunāsīraśarāsanābhyām śunāsīraśarāsanebhyaḥ
Ablativeśunāsīraśarāsanāt śunāsīraśarāsanābhyām śunāsīraśarāsanebhyaḥ
Genitiveśunāsīraśarāsanasya śunāsīraśarāsanayoḥ śunāsīraśarāsanānām
Locativeśunāsīraśarāsane śunāsīraśarāsanayoḥ śunāsīraśarāsaneṣu

Compound śunāsīraśarāsana -

Adverb -śunāsīraśarāsanam -śunāsīraśarāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria