सुबन्तावली ?शुनासीरशरासन

Roma

नपुंसकम्एकद्विबहु
प्रथमाशुनासीरशरासनम् शुनासीरशरासने शुनासीरशरासनानि
सम्बोधनम्शुनासीरशरासन शुनासीरशरासने शुनासीरशरासनानि
द्वितीयाशुनासीरशरासनम् शुनासीरशरासने शुनासीरशरासनानि
तृतीयाशुनासीरशरासनेन शुनासीरशरासनाभ्याम् शुनासीरशरासनैः
चतुर्थीशुनासीरशरासनाय शुनासीरशरासनाभ्याम् शुनासीरशरासनेभ्यः
पञ्चमीशुनासीरशरासनात् शुनासीरशरासनाभ्याम् शुनासीरशरासनेभ्यः
षष्ठीशुनासीरशरासनस्य शुनासीरशरासनयोः शुनासीरशरासनानाम्
सप्तमीशुनासीरशरासने शुनासीरशरासनयोः शुनासीरशरासनेषु

समास शुनासीरशरासन

अव्यय ॰शुनासीरशरासनम् ॰शुनासीरशरासनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria