Declension table of śunaḥpuccha

Deva

MasculineSingularDualPlural
Nominativeśunaḥpucchaḥ śunaḥpucchau śunaḥpucchāḥ
Vocativeśunaḥpuccha śunaḥpucchau śunaḥpucchāḥ
Accusativeśunaḥpuccham śunaḥpucchau śunaḥpucchān
Instrumentalśunaḥpucchena śunaḥpucchābhyām śunaḥpucchaiḥ śunaḥpucchebhiḥ
Dativeśunaḥpucchāya śunaḥpucchābhyām śunaḥpucchebhyaḥ
Ablativeśunaḥpucchāt śunaḥpucchābhyām śunaḥpucchebhyaḥ
Genitiveśunaḥpucchasya śunaḥpucchayoḥ śunaḥpucchānām
Locativeśunaḥpucche śunaḥpucchayoḥ śunaḥpuccheṣu

Compound śunaḥpuccha -

Adverb -śunaḥpuccham -śunaḥpucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria