Declension table of ?śumbhavadha

Deva

MasculineSingularDualPlural
Nominativeśumbhavadhaḥ śumbhavadhau śumbhavadhāḥ
Vocativeśumbhavadha śumbhavadhau śumbhavadhāḥ
Accusativeśumbhavadham śumbhavadhau śumbhavadhān
Instrumentalśumbhavadhena śumbhavadhābhyām śumbhavadhaiḥ śumbhavadhebhiḥ
Dativeśumbhavadhāya śumbhavadhābhyām śumbhavadhebhyaḥ
Ablativeśumbhavadhāt śumbhavadhābhyām śumbhavadhebhyaḥ
Genitiveśumbhavadhasya śumbhavadhayoḥ śumbhavadhānām
Locativeśumbhavadhe śumbhavadhayoḥ śumbhavadheṣu

Compound śumbhavadha -

Adverb -śumbhavadham -śumbhavadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria