सुबन्तावली ?शुम्भवध

Roma

पुमान्एकद्विबहु
प्रथमाशुम्भवधः शुम्भवधौ शुम्भवधाः
सम्बोधनम्शुम्भवध शुम्भवधौ शुम्भवधाः
द्वितीयाशुम्भवधम् शुम्भवधौ शुम्भवधान्
तृतीयाशुम्भवधेन शुम्भवधाभ्याम् शुम्भवधैः शुम्भवधेभिः
चतुर्थीशुम्भवधाय शुम्भवधाभ्याम् शुम्भवधेभ्यः
पञ्चमीशुम्भवधात् शुम्भवधाभ्याम् शुम्भवधेभ्यः
षष्ठीशुम्भवधस्य शुम्भवधयोः शुम्भवधानाम्
सप्तमीशुम्भवधे शुम्भवधयोः शुम्भवधेषु

समास शुम्भवध

अव्यय ॰शुम्भवधम् ॰शुम्भवधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria