Declension table of ?śulbapariśiṣṭa

Deva

NeuterSingularDualPlural
Nominativeśulbapariśiṣṭam śulbapariśiṣṭe śulbapariśiṣṭāni
Vocativeśulbapariśiṣṭa śulbapariśiṣṭe śulbapariśiṣṭāni
Accusativeśulbapariśiṣṭam śulbapariśiṣṭe śulbapariśiṣṭāni
Instrumentalśulbapariśiṣṭena śulbapariśiṣṭābhyām śulbapariśiṣṭaiḥ
Dativeśulbapariśiṣṭāya śulbapariśiṣṭābhyām śulbapariśiṣṭebhyaḥ
Ablativeśulbapariśiṣṭāt śulbapariśiṣṭābhyām śulbapariśiṣṭebhyaḥ
Genitiveśulbapariśiṣṭasya śulbapariśiṣṭayoḥ śulbapariśiṣṭānām
Locativeśulbapariśiṣṭe śulbapariśiṣṭayoḥ śulbapariśiṣṭeṣu

Compound śulbapariśiṣṭa -

Adverb -śulbapariśiṣṭam -śulbapariśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria