सुबन्तावली ?शुल्बपरिशिष्ट

Roma

नपुंसकम्एकद्विबहु
प्रथमाशुल्बपरिशिष्टम् शुल्बपरिशिष्टे शुल्बपरिशिष्टानि
सम्बोधनम्शुल्बपरिशिष्ट शुल्बपरिशिष्टे शुल्बपरिशिष्टानि
द्वितीयाशुल्बपरिशिष्टम् शुल्बपरिशिष्टे शुल्बपरिशिष्टानि
तृतीयाशुल्बपरिशिष्टेन शुल्बपरिशिष्टाभ्याम् शुल्बपरिशिष्टैः
चतुर्थीशुल्बपरिशिष्टाय शुल्बपरिशिष्टाभ्याम् शुल्बपरिशिष्टेभ्यः
पञ्चमीशुल्बपरिशिष्टात् शुल्बपरिशिष्टाभ्याम् शुल्बपरिशिष्टेभ्यः
षष्ठीशुल्बपरिशिष्टस्य शुल्बपरिशिष्टयोः शुल्बपरिशिष्टानाम्
सप्तमीशुल्बपरिशिष्टे शुल्बपरिशिष्टयोः शुल्बपरिशिष्टेषु

समास शुल्बपरिशिष्ट

अव्यय ॰शुल्बपरिशिष्टम् ॰शुल्बपरिशिष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria