Declension table of ?śulbakalpa

Deva

MasculineSingularDualPlural
Nominativeśulbakalpaḥ śulbakalpau śulbakalpāḥ
Vocativeśulbakalpa śulbakalpau śulbakalpāḥ
Accusativeśulbakalpam śulbakalpau śulbakalpān
Instrumentalśulbakalpena śulbakalpābhyām śulbakalpaiḥ śulbakalpebhiḥ
Dativeśulbakalpāya śulbakalpābhyām śulbakalpebhyaḥ
Ablativeśulbakalpāt śulbakalpābhyām śulbakalpebhyaḥ
Genitiveśulbakalpasya śulbakalpayoḥ śulbakalpānām
Locativeśulbakalpe śulbakalpayoḥ śulbakalpeṣu

Compound śulbakalpa -

Adverb -śulbakalpam -śulbakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria