सुबन्तावली ?शुल्बकल्प

Roma

पुमान्एकद्विबहु
प्रथमाशुल्बकल्पः शुल्बकल्पौ शुल्बकल्पाः
सम्बोधनम्शुल्बकल्प शुल्बकल्पौ शुल्बकल्पाः
द्वितीयाशुल्बकल्पम् शुल्बकल्पौ शुल्बकल्पान्
तृतीयाशुल्बकल्पेन शुल्बकल्पाभ्याम् शुल्बकल्पैः शुल्बकल्पेभिः
चतुर्थीशुल्बकल्पाय शुल्बकल्पाभ्याम् शुल्बकल्पेभ्यः
पञ्चमीशुल्बकल्पात् शुल्बकल्पाभ्याम् शुल्बकल्पेभ्यः
षष्ठीशुल्बकल्पस्य शुल्बकल्पयोः शुल्बकल्पानाम्
सप्तमीशुल्बकल्पे शुल्बकल्पयोः शुल्बकल्पेषु

समास शुल्बकल्प

अव्यय ॰शुल्बकल्पम् ॰शुल्बकल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria