Declension table of ?śuklayajñopavītavat

Deva

MasculineSingularDualPlural
Nominativeśuklayajñopavītavān śuklayajñopavītavantau śuklayajñopavītavantaḥ
Vocativeśuklayajñopavītavan śuklayajñopavītavantau śuklayajñopavītavantaḥ
Accusativeśuklayajñopavītavantam śuklayajñopavītavantau śuklayajñopavītavataḥ
Instrumentalśuklayajñopavītavatā śuklayajñopavītavadbhyām śuklayajñopavītavadbhiḥ
Dativeśuklayajñopavītavate śuklayajñopavītavadbhyām śuklayajñopavītavadbhyaḥ
Ablativeśuklayajñopavītavataḥ śuklayajñopavītavadbhyām śuklayajñopavītavadbhyaḥ
Genitiveśuklayajñopavītavataḥ śuklayajñopavītavatoḥ śuklayajñopavītavatām
Locativeśuklayajñopavītavati śuklayajñopavītavatoḥ śuklayajñopavītavatsu

Compound śuklayajñopavītavat -

Adverb -śuklayajñopavītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria