सुबन्तावली ?शुक्लयज्ञोपवीतवत्

Roma

पुमान्एकद्विबहु
प्रथमाशुक्लयज्ञोपवीतवान् शुक्लयज्ञोपवीतवन्तौ शुक्लयज्ञोपवीतवन्तः
सम्बोधनम्शुक्लयज्ञोपवीतवन् शुक्लयज्ञोपवीतवन्तौ शुक्लयज्ञोपवीतवन्तः
द्वितीयाशुक्लयज्ञोपवीतवन्तम् शुक्लयज्ञोपवीतवन्तौ शुक्लयज्ञोपवीतवतः
तृतीयाशुक्लयज्ञोपवीतवता शुक्लयज्ञोपवीतवद्भ्याम् शुक्लयज्ञोपवीतवद्भिः
चतुर्थीशुक्लयज्ञोपवीतवते शुक्लयज्ञोपवीतवद्भ्याम् शुक्लयज्ञोपवीतवद्भ्यः
पञ्चमीशुक्लयज्ञोपवीतवतः शुक्लयज्ञोपवीतवद्भ्याम् शुक्लयज्ञोपवीतवद्भ्यः
षष्ठीशुक्लयज्ञोपवीतवतः शुक्लयज्ञोपवीतवतोः शुक्लयज्ञोपवीतवताम्
सप्तमीशुक्लयज्ञोपवीतवति शुक्लयज्ञोपवीतवतोः शुक्लयज्ञोपवीतवत्सु

समास शुक्लयज्ञोपवीतवत्

अव्यय ॰शुक्लयज्ञोपवीतवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria