Declension table of ?śukamahimnaḥstava

Deva

MasculineSingularDualPlural
Nominativeśukamahimnaḥstavaḥ śukamahimnaḥstavau śukamahimnaḥstavāḥ
Vocativeśukamahimnaḥstava śukamahimnaḥstavau śukamahimnaḥstavāḥ
Accusativeśukamahimnaḥstavam śukamahimnaḥstavau śukamahimnaḥstavān
Instrumentalśukamahimnaḥstavena śukamahimnaḥstavābhyām śukamahimnaḥstavaiḥ śukamahimnaḥstavebhiḥ
Dativeśukamahimnaḥstavāya śukamahimnaḥstavābhyām śukamahimnaḥstavebhyaḥ
Ablativeśukamahimnaḥstavāt śukamahimnaḥstavābhyām śukamahimnaḥstavebhyaḥ
Genitiveśukamahimnaḥstavasya śukamahimnaḥstavayoḥ śukamahimnaḥstavānām
Locativeśukamahimnaḥstave śukamahimnaḥstavayoḥ śukamahimnaḥstaveṣu

Compound śukamahimnaḥstava -

Adverb -śukamahimnaḥstavam -śukamahimnaḥstavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria