सुबन्तावली ?शुकमहिम्नःस्तव

Roma

पुमान्एकद्विबहु
प्रथमाशुकमहिम्नःस्तवः शुकमहिम्नःस्तवौ शुकमहिम्नःस्तवाः
सम्बोधनम्शुकमहिम्नःस्तव शुकमहिम्नःस्तवौ शुकमहिम्नःस्तवाः
द्वितीयाशुकमहिम्नःस्तवम् शुकमहिम्नःस्तवौ शुकमहिम्नःस्तवान्
तृतीयाशुकमहिम्नःस्तवेन शुकमहिम्नःस्तवाभ्याम् शुकमहिम्नःस्तवैः शुकमहिम्नःस्तवेभिः
चतुर्थीशुकमहिम्नःस्तवाय शुकमहिम्नःस्तवाभ्याम् शुकमहिम्नःस्तवेभ्यः
पञ्चमीशुकमहिम्नःस्तवात् शुकमहिम्नःस्तवाभ्याम् शुकमहिम्नःस्तवेभ्यः
षष्ठीशुकमहिम्नःस्तवस्य शुकमहिम्नःस्तवयोः शुकमहिम्नःस्तवानाम्
सप्तमीशुकमहिम्नःस्तवे शुकमहिम्नःस्तवयोः शुकमहिम्नःस्तवेषु

समास शुकमहिम्नःस्तव

अव्यय ॰शुकमहिम्नःस्तवम् ॰शुकमहिम्नःस्तवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria