Declension table of ?śukāṣṭakavyākhyā

Deva

FeminineSingularDualPlural
Nominativeśukāṣṭakavyākhyā śukāṣṭakavyākhye śukāṣṭakavyākhyāḥ
Vocativeśukāṣṭakavyākhye śukāṣṭakavyākhye śukāṣṭakavyākhyāḥ
Accusativeśukāṣṭakavyākhyām śukāṣṭakavyākhye śukāṣṭakavyākhyāḥ
Instrumentalśukāṣṭakavyākhyayā śukāṣṭakavyākhyābhyām śukāṣṭakavyākhyābhiḥ
Dativeśukāṣṭakavyākhyāyai śukāṣṭakavyākhyābhyām śukāṣṭakavyākhyābhyaḥ
Ablativeśukāṣṭakavyākhyāyāḥ śukāṣṭakavyākhyābhyām śukāṣṭakavyākhyābhyaḥ
Genitiveśukāṣṭakavyākhyāyāḥ śukāṣṭakavyākhyayoḥ śukāṣṭakavyākhyānām
Locativeśukāṣṭakavyākhyāyām śukāṣṭakavyākhyayoḥ śukāṣṭakavyākhyāsu

Adverb -śukāṣṭakavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria