सुबन्तावली ?शुकाष्टकव्याख्या

Roma

स्त्रीएकद्विबहु
प्रथमाशुकाष्टकव्याख्या शुकाष्टकव्याख्ये शुकाष्टकव्याख्याः
सम्बोधनम्शुकाष्टकव्याख्ये शुकाष्टकव्याख्ये शुकाष्टकव्याख्याः
द्वितीयाशुकाष्टकव्याख्याम् शुकाष्टकव्याख्ये शुकाष्टकव्याख्याः
तृतीयाशुकाष्टकव्याख्यया शुकाष्टकव्याख्याभ्याम् शुकाष्टकव्याख्याभिः
चतुर्थीशुकाष्टकव्याख्यायै शुकाष्टकव्याख्याभ्याम् शुकाष्टकव्याख्याभ्यः
पञ्चमीशुकाष्टकव्याख्यायाः शुकाष्टकव्याख्याभ्याम् शुकाष्टकव्याख्याभ्यः
षष्ठीशुकाष्टकव्याख्यायाः शुकाष्टकव्याख्ययोः शुकाष्टकव्याख्यानाम्
सप्तमीशुकाष्टकव्याख्यायाम् शुकाष्टकव्याख्ययोः शुकाष्टकव्याख्यासु

अव्यय ॰शुकाष्टकव्याख्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria