Declension table of ?śuddhiratnāṅkura

Deva

MasculineSingularDualPlural
Nominativeśuddhiratnāṅkuraḥ śuddhiratnāṅkurau śuddhiratnāṅkurāḥ
Vocativeśuddhiratnāṅkura śuddhiratnāṅkurau śuddhiratnāṅkurāḥ
Accusativeśuddhiratnāṅkuram śuddhiratnāṅkurau śuddhiratnāṅkurān
Instrumentalśuddhiratnāṅkureṇa śuddhiratnāṅkurābhyām śuddhiratnāṅkuraiḥ śuddhiratnāṅkurebhiḥ
Dativeśuddhiratnāṅkurāya śuddhiratnāṅkurābhyām śuddhiratnāṅkurebhyaḥ
Ablativeśuddhiratnāṅkurāt śuddhiratnāṅkurābhyām śuddhiratnāṅkurebhyaḥ
Genitiveśuddhiratnāṅkurasya śuddhiratnāṅkurayoḥ śuddhiratnāṅkurāṇām
Locativeśuddhiratnāṅkure śuddhiratnāṅkurayoḥ śuddhiratnāṅkureṣu

Compound śuddhiratnāṅkura -

Adverb -śuddhiratnāṅkuram -śuddhiratnāṅkurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria